Śrīkoṣa
Chapter 23

Verse 23.51

जगत्संरक्षणार्थाय तद्ग्रामस्य विशेषतः ।
दिने दिने तु कर्तव्यं(?)पात्रे ताम्रादिके बुधैः ॥ २३।५२ ॥