Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.58
Previous
Next
Original
नित्ये नैमित्तिकेप्येवं सन्ध्यारक्षां समाचरेत् ।
सायाने ऽलङ्कृतान्ते वा सन्ध्यारक्षां विशेषतः ॥ २३।५९ ॥
कारयेत् क्रमयोगेन सर्वसम्पत्सुखावहम् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाङ्गविधिर्नाम] त्रयोविंशो ऽध्यायः ॥
Previous Verse
Next Verse