Śrīkoṣa
Chapter 24

Verse 24.2

ब्राह्मणान् वेदसंयुक्तान् वैष्णवान् सुकुलोद्भवान् ।
तान् क्रमेणैव संस्कृत्य प्रोक्षयित्वा शिरोपरि ॥ २४।२ ॥