Śrīkoṣa
Chapter 24

Verse 24.3

मूलमन्त्रेण मन्त्रज्ञः पश्चात्तेनैव कारयेत् ।
गोपुरस्योत्तरे कुर्याद्दक्षिणे वा जलाशयम् ॥ २४।३ ॥