Śrīkoṣa
Chapter 24

Verse 24.7

पताकमालासंयुक्तं शालिपिष्टैरलङ्कृतम् ।
तत्स्थानं साधकः पश्चाद्द्वादशाक्षरविद्यया ॥ २४।७ ॥