Śrīkoṣa
Chapter 3

Verse 3.77

मण्डपे मध्यभागे तु खानयेवदवटं क्रमात् ।
द्विहस्तं वा तदर्धं वा तस्यार्धं वा शचीपते ॥ ३।७७ ॥