Śrīkoṣa
Chapter 24

Verse 24.9

स्थापयेत् प्रणवेनैव प्रत्येकं तं हरिं स्मरन् ।
जलभाण्डं तथा कुम्भं वर्धनीं च बहूनि च ॥ २४।९ ॥