Śrīkoṣa
Chapter 24

Verse 24.14

पूरयेत् प्रणवेनैव तान् पिधाय पृथक् पृथक् ।
एलाचम्पकपुष्पाणि केतकोत्पलमेव च ॥ २४।१४ ॥