Śrīkoṣa
Chapter 24

Verse 24.15

उशीरमल्लिकाजातिपुष्पं वकुलमेव च ।
एतान् पुष्पान् समादाय विक्षिपेत्तान् पृथक् पृथक् ॥ २४।१५ ॥