Śrīkoṣa
Chapter 24

Verse 24.18

ततश्चन्दनसंयुक्तं कर्पूरं पेषयेद्बुधः ।
तथैव गन्धं मालाकां(?)रजनीं प्रणवैः सह ॥ २४।१८ ॥