Śrīkoṣa
Chapter 3

Verse 3.78

प्रधानतरुमादाय मन्त्रेणास्त्रेण साधकः ।
स्थापयेन्मूलमन्त्रेण दक्षिणे तु श्रियं न्यसेत् ॥ ३।७८ ॥