Śrīkoṣa
Chapter 24

Verse 24.20

जलभाण्डाज्जलं गृह्य प्रणवेन तु पूरयेत् ।
एवं सम्पूरयित्वा तु पिधाय च सुवस्त्रकैः ॥ २४।२० ॥