Śrīkoṣa
Chapter 24

Verse 24.23

तथैव चन्दनादीनि कर्पूरेण विमिश्रितम् ।
दूर्वाक्षताञ्जनं चैव मात्रातण्डुलमेव च ॥ २४।२३ ॥