Śrīkoṣa
Chapter 24

Verse 24.26

मुखवासं मुनिश्रेष्ठ प्रणवं सततं जपन् ।
संस्कृत्यान्ते विधानेन चोद्धरेद्वाग्यतः शुचिः ॥ २४।२६ ॥