Śrīkoṣa
Chapter 24

Verse 24.29

सङ्क्षेपेण मया प्रोक्तो जलगन्धादिकः क्रमात् ।
अन्यथा चेन्महादोषो भविष्यति न संशयः ॥ २४।२९ ॥