Śrīkoṣa
Chapter 25

Verse 25.1

पञ्चविंशो ऽध्यायः
नारदः---
भगवन् विष्णुभूतेश विष्वक्सेन नमो ऽस्तु ते ।
ज्ञातुमिच्छाम्यहं सर्वं मङ्गलाङ्कुररोपणम् ॥ २५।१ ॥