Śrīkoṣa
Chapter 25

Verse 25.2

पालिकालक्षणं चैव घटिकालक्षणं तथा ।
शरावस्तु कथं प्रोक्तं सङ्ख्यानां तु कथं भवेत् ॥ २५।२ ॥