Śrīkoṣa
Chapter 25

Verse 25.4

एतत्सर्वं समाचक्ष्व परं कौतूहलं हि मे ।
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि मङ्गलाङ्कुरविस्तरम् ॥ २५।४ ॥