Śrīkoṣa
Chapter 25

Verse 25.6

मृद्भिर्वाप्यथ सर्वेषां(सर्वाणि?)कारयित्वा विचक्षणः ।
यथावित्तानुसारेण(?)कुर्याद्वा पालिकादिकान् ॥ २५।६ ॥