Śrīkoṣa
Chapter 25

Verse 25.7

षट्त्रिंशच्चाङ्गुलोत्सेधं विस्तीर्णं तु तदर्धकम् ।
पादं च द्वादशं(!)ज्ञेयं पालिकानां प्रकीर्तितम् ॥ २५।७ ॥