Śrīkoṣa
Chapter 3

Verse 3.80

तन्मूले सलिलं न्यस्य पुण्डरीकाक्षविद्यया ।
तत्तन्मूलेन वा पश्चाज्जलदानं यथारुचि ॥ ३।८० ॥