Śrīkoṣa
Chapter 25

Verse 25.11

कारयेत् क्रमयोगेन सुश्लक्ष्णं सुषिरान्वितम् ।
यथाकामं तु वा कुर्यात् पालिकादीन् क्रमेण तु ॥ २५।११ ॥