Śrīkoṣa
Chapter 25

Verse 25.17

वीरसेनो विरामश्च सोमदत्तो महाहनुः ।
यज्ञभुक् सर्वभुक् चैव मनुजो मर्दनस्तथा ॥ २५।१७ ॥