Śrīkoṣa
Chapter 25

Verse 25.19

घटिकानां तु वक्ष्यामि याथातथ्यं हि नारद ।
वेगो ऽवेगः सुवेगश्च वायुवेगस्तथैव च ॥ २५।१९ ॥