Śrīkoṣa
Chapter 25

Verse 25.20

अग्निनाथो वायुनाथो हविर्नाथो हयाम्पतिः ।
सर्वभुक् सर्वधृक् सर्वी सर्वभक्षस्तथैव च ॥ २५।२० ॥