Śrīkoṣa
Chapter 25

Verse 25.21

सुभुजो दुर्भुजश्चैव भुजगो वह्निजेश्वरः ।
इत्येते षोडश प्रोक्ता घटिकानां तु (-श्चापि?)नामतः ॥ २५।२१ ॥