Śrīkoṣa
Chapter 25

Verse 25.22

शरावाणां तु नामानि तद्वक्ष्यामि यथाक्रमम् ।
राजराजो विराजश्च सुकेतुः कीर्तिवर्धनः ॥ २५।२२ ॥