Śrīkoṣa
Chapter 25

Verse 25.24

मणिप्रियो महामायो देवमायः सुखप्रियः ।
इत्येते षोडश प्रोक्ताः शरावाणां तु(-श्चैव?)नामतः ॥ २५।२४ ॥