Śrīkoṣa
Chapter 25

Verse 25.25

वर्णानां तु (वर्णांश्चापि?)प्रवक्ष्यामि यथावदनुपूर्वशः ।
सुन्दराद्यास्तु चत्वारः शुक्लवर्णाः प्रकीर्तिताः ॥ २५।२५ ॥