Śrīkoṣa
Chapter 25

Verse 25.26

वीरसेनादयो रक्ताः श्यामा यज्ञभुगादयः ।
शेषास्तु पालिकाः सर्वाः कृष्णवर्णाः प्रकीर्तिताः ॥ २५।२६ ॥