Śrīkoṣa
Chapter 25

Verse 25.29

पालिकाः शुक्लवर्णास्तु घटिकाः कृष्णमेव च (-वर्णकाः?) ।
शरावे षोडशेनैव रक्तवर्णमिति स्मृतम् ॥ २५।२९ ॥