Śrīkoṣa
Chapter 25

Verse 25.35

सार्धतालप्रमाणं वा तालमानमथापि वा ।
सञ्ज्ञात्वात्र मुनिश्रेष्ठ कारयेत् सुपदान् पृथक् ॥ २५।३५ ॥