Śrīkoṣa
Chapter 25

Verse 25.36

तत्पदेषु पुनः सम्यक् अर्चयेद्गन्धवारिणा ।
पश्चात्तु पूरयेद्धान्यैस्तण्डुलैः शालिसम्भवैः ॥ २५।३६ ॥