Śrīkoṣa
Chapter 3

Verse 3.83

अधिवासादिसर्वाणि चास्मिन् पूर्ववदाचरेत् ।
शिल्पिनं पूजयित्वा तु दारुं छिद्य (त्वा?) पनुः पुनः ॥ ३।८३ ॥