Śrīkoṣa
Chapter 25

Verse 25.40

गन्धपुष्पादिभिश्चैव पूजयित्वा विचक्षणः ।
पूजयित्वा ततः पश्चात् बीजानादाय मन्त्रवित् ॥ २५।४० ॥