Śrīkoṣa
Chapter 25

Verse 25.41

तिलमुद्गं तथा माषनिम्बनिष्पावशालयः ।
यवश्यामाकनीवारकुलुत्थकङ्कुसर्षपाः ॥ २५।४१ ॥