Śrīkoṣa
Chapter 25

Verse 25.42

एतानि द्वादश प्रोक्ता(?) मङ्गलाङ्कुरकर्मणि ।
पयोभिः क्षालयेत् पूर्वं बीजेन परमेष्टिना ॥ २५।४२ ॥