Śrīkoṣa
Chapter 25

Verse 25.45

ततस्तु चाहतैर्वस्त्रैर्वेष्टयित्वा पृथक् पृथक् ।
पालिकां क्षेत्रपूर्वे वा चोत्तरे वा तु होमयेत् ॥ २५।४५ ॥