Śrīkoṣa
Chapter 25

Verse 25.47

निवाते सम्प्रकुर्वीत मण्डपेशानकोणके ।
नवाहं सप्तरात्रं वा अर्चयेद्गन्धवारिणा ॥ २५।४७ ॥