Śrīkoṣa
Chapter 25

Verse 25.53

नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
मत्स्यः कूर्मश्च तार्क्ष्यश्च अनन्तो भुजगोत्तमः ॥ २५।५३ ॥