Śrīkoṣa
Chapter 25

Verse 25.56

विष्णुं च ब्रह्मरुद्रौ च अङ्कुराणां मुनीश्वर ।
शुभमाप्नोति पीतेषु शुक्ले देवत्वमाप्नुयात् ॥ २५।५६ ॥