Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 25
Verse 25.58
Previous
Next
Original
श्यामाङ्कुरो(-राद्?)द्रव्यनाशः कर्तुः कारयितुर्भवेत् ।
एतेषां चापि नीरोगमुत्सवस्य मयेरितम्(?) ॥ २५।५८ ॥
एतत्ते कथितं सम्यगङ्कुराणां सुविस्तरम् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां अङ्कुर्रापणविधिर्नाम पञ्चविंशोध्यायः ॥
Previous Verse
Next Verse