Śrīkoṣa
Chapter 26

Verse 26.3

एकविंशतिके वा स्यात्(वापि?) ध्वजोत्थापनमाचरेत् ।
अथवारम्भदिवसे सद्यः कालोद्भवो भवेत् ॥ २६।३ ॥