Śrīkoṣa
Chapter 26

Verse 26.4

आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ।
एकत्र दिवसे यागे न ध्वजोद्धार इष्यते ॥ २६।४ ॥