Śrīkoṣa
Chapter 26

Verse 26.6

अथवा बलिपीठस्य वैनतेयस्य वा पुनः ।
हस्तमात्रं परित्यज्य बलिपीठस्य चान्तरे ॥ २६।६ ॥