Śrīkoṣa
Chapter 26

Verse 26.7

कल्पयेद्ध्वजपीठं तु मानं तस्य प्रचक्षते(?) ।
तस्यार्धं वाप्यपोह्यैव ध्वजपीठं प्रकल्पयेत् ॥ २६।७ ॥