Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 3
Verse 3.86
Previous
Next
Original
शिल्पशास्त्रानुसारेण कारयेन्मूलमुत्तमम् ।
आचार्यं पूजयेत् पश्चात् हेमवस्त्राङ्गुलीयकैः ॥ ३।८६ ॥
तथैव शिल्पिनं पूज्य शिलाग्रहणमारभेत् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां दारुसङ्ग्रहणविधिर्नाम तृतीयो ऽध्यायः ॥
Previous Verse
Next Verse