Śrīkoṣa
Chapter 26

Verse 26.11

मेखलोच्छ्रायमायाममेकैकं चतुरङ्गुलम् ।
तालमात्रं विसृज्यैव वेदिकायां समन्ततः ॥ २६।११ ॥