Śrīkoṣa
Chapter 26

Verse 26.14

द्व्यङ्गुलं तु घनं ज्ञेयं कर्णिकासहितं मुने ।
त्र्यङ्गुलं तु तदुत्सेधं द्व्यङ्गुलं तद्घनं भवेत् ॥ २६।१४ ॥