Śrīkoṣa
Chapter 26

Verse 26.18

ध्वजस्तम्भं प्रवक्ष्यामि विविक्तेन महामुने ।
चन्दनं चम्पकं वापि बिल्वमर्जुनमेव च ॥ २६।१८ ॥